सुबन्तावली ?कण्ठसञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकण्ठसञ्जनम् कण्ठसञ्जने कण्ठसञ्जनानि
सम्बोधनम्कण्ठसञ्जन कण्ठसञ्जने कण्ठसञ्जनानि
द्वितीयाकण्ठसञ्जनम् कण्ठसञ्जने कण्ठसञ्जनानि
तृतीयाकण्ठसञ्जनेन कण्ठसञ्जनाभ्याम् कण्ठसञ्जनैः
चतुर्थीकण्ठसञ्जनाय कण्ठसञ्जनाभ्याम् कण्ठसञ्जनेभ्यः
पञ्चमीकण्ठसञ्जनात् कण्ठसञ्जनाभ्याम् कण्ठसञ्जनेभ्यः
षष्ठीकण्ठसञ्जनस्य कण्ठसञ्जनयोः कण्ठसञ्जनानाम्
सप्तमीकण्ठसञ्जने कण्ठसञ्जनयोः कण्ठसञ्जनेषु

समास कण्ठसञ्जन

अव्यय ॰कण्ठसञ्जनम् ॰कण्ठसञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria