Declension table of ?kaṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhanīyā kaṇṭhanīye kaṇṭhanīyāḥ
Vocativekaṇṭhanīye kaṇṭhanīye kaṇṭhanīyāḥ
Accusativekaṇṭhanīyām kaṇṭhanīye kaṇṭhanīyāḥ
Instrumentalkaṇṭhanīyayā kaṇṭhanīyābhyām kaṇṭhanīyābhiḥ
Dativekaṇṭhanīyāyai kaṇṭhanīyābhyām kaṇṭhanīyābhyaḥ
Ablativekaṇṭhanīyāyāḥ kaṇṭhanīyābhyām kaṇṭhanīyābhyaḥ
Genitivekaṇṭhanīyāyāḥ kaṇṭhanīyayoḥ kaṇṭhanīyānām
Locativekaṇṭhanīyāyām kaṇṭhanīyayoḥ kaṇṭhanīyāsu

Adverb -kaṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria