सुबन्तावली ?कण्ठकुब्जप्रतीकार

Roma

पुमान्एकद्विबहु
प्रथमाकण्ठकुब्जप्रतीकारः कण्ठकुब्जप्रतीकारौ कण्ठकुब्जप्रतीकाराः
सम्बोधनम्कण्ठकुब्जप्रतीकार कण्ठकुब्जप्रतीकारौ कण्ठकुब्जप्रतीकाराः
द्वितीयाकण्ठकुब्जप्रतीकारम् कण्ठकुब्जप्रतीकारौ कण्ठकुब्जप्रतीकारान्
तृतीयाकण्ठकुब्जप्रतीकारेण कण्ठकुब्जप्रतीकाराभ्याम् कण्ठकुब्जप्रतीकारैः कण्ठकुब्जप्रतीकारेभिः
चतुर्थीकण्ठकुब्जप्रतीकाराय कण्ठकुब्जप्रतीकाराभ्याम् कण्ठकुब्जप्रतीकारेभ्यः
पञ्चमीकण्ठकुब्जप्रतीकारात् कण्ठकुब्जप्रतीकाराभ्याम् कण्ठकुब्जप्रतीकारेभ्यः
षष्ठीकण्ठकुब्जप्रतीकारस्य कण्ठकुब्जप्रतीकारयोः कण्ठकुब्जप्रतीकाराणाम्
सप्तमीकण्ठकुब्जप्रतीकारे कण्ठकुब्जप्रतीकारयोः कण्ठकुब्जप्रतीकारेषु

समास कण्ठकुब्जप्रतीकार

अव्यय ॰कण्ठकुब्जप्रतीकारम् ॰कण्ठकुब्जप्रतीकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria