Declension table of ?kaṃsitavya

Deva

NeuterSingularDualPlural
Nominativekaṃsitavyam kaṃsitavye kaṃsitavyāni
Vocativekaṃsitavya kaṃsitavye kaṃsitavyāni
Accusativekaṃsitavyam kaṃsitavye kaṃsitavyāni
Instrumentalkaṃsitavyena kaṃsitavyābhyām kaṃsitavyaiḥ
Dativekaṃsitavyāya kaṃsitavyābhyām kaṃsitavyebhyaḥ
Ablativekaṃsitavyāt kaṃsitavyābhyām kaṃsitavyebhyaḥ
Genitivekaṃsitavyasya kaṃsitavyayoḥ kaṃsitavyānām
Locativekaṃsitavye kaṃsitavyayoḥ kaṃsitavyeṣu

Compound kaṃsitavya -

Adverb -kaṃsitavyam -kaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria