Declension table of ?kṣveliṣyat

Deva

MasculineSingularDualPlural
Nominativekṣveliṣyan kṣveliṣyantau kṣveliṣyantaḥ
Vocativekṣveliṣyan kṣveliṣyantau kṣveliṣyantaḥ
Accusativekṣveliṣyantam kṣveliṣyantau kṣveliṣyataḥ
Instrumentalkṣveliṣyatā kṣveliṣyadbhyām kṣveliṣyadbhiḥ
Dativekṣveliṣyate kṣveliṣyadbhyām kṣveliṣyadbhyaḥ
Ablativekṣveliṣyataḥ kṣveliṣyadbhyām kṣveliṣyadbhyaḥ
Genitivekṣveliṣyataḥ kṣveliṣyatoḥ kṣveliṣyatām
Locativekṣveliṣyati kṣveliṣyatoḥ kṣveliṣyatsu

Compound kṣveliṣyat -

Adverb -kṣveliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria