Declension table of ?kṣveliṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣveliṣyantī kṣveliṣyantyau kṣveliṣyantyaḥ
Vocativekṣveliṣyanti kṣveliṣyantyau kṣveliṣyantyaḥ
Accusativekṣveliṣyantīm kṣveliṣyantyau kṣveliṣyantīḥ
Instrumentalkṣveliṣyantyā kṣveliṣyantībhyām kṣveliṣyantībhiḥ
Dativekṣveliṣyantyai kṣveliṣyantībhyām kṣveliṣyantībhyaḥ
Ablativekṣveliṣyantyāḥ kṣveliṣyantībhyām kṣveliṣyantībhyaḥ
Genitivekṣveliṣyantyāḥ kṣveliṣyantyoḥ kṣveliṣyantīnām
Locativekṣveliṣyantyām kṣveliṣyantyoḥ kṣveliṣyantīṣu

Compound kṣveliṣyanti - kṣveliṣyantī -

Adverb -kṣveliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria