सुबन्तावली ?क्षुत्तृषान्वित

Roma

पुमान्एकद्विबहु
प्रथमाक्षुत्तृषान्वितः क्षुत्तृषान्वितौ क्षुत्तृषान्विताः
सम्बोधनम्क्षुत्तृषान्वित क्षुत्तृषान्वितौ क्षुत्तृषान्विताः
द्वितीयाक्षुत्तृषान्वितम् क्षुत्तृषान्वितौ क्षुत्तृषान्वितान्
तृतीयाक्षुत्तृषान्वितेन क्षुत्तृषान्विताभ्याम् क्षुत्तृषान्वितैः क्षुत्तृषान्वितेभिः
चतुर्थीक्षुत्तृषान्विताय क्षुत्तृषान्विताभ्याम् क्षुत्तृषान्वितेभ्यः
पञ्चमीक्षुत्तृषान्वितात् क्षुत्तृषान्विताभ्याम् क्षुत्तृषान्वितेभ्यः
षष्ठीक्षुत्तृषान्वितस्य क्षुत्तृषान्वितयोः क्षुत्तृषान्वितानाम्
सप्तमीक्षुत्तृषान्विते क्षुत्तृषान्वितयोः क्षुत्तृषान्वितेषु

समास क्षुत्तृषान्वित

अव्यय ॰क्षुत्तृषान्वितम् ॰क्षुत्तृषान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria