सुबन्तावली ?क्षुत्पिपासापरीताङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुत्पिपासापरीताङ्गा क्षुत्पिपासापरीताङ्गे क्षुत्पिपासापरीताङ्गाः
सम्बोधनम्क्षुत्पिपासापरीताङ्गे क्षुत्पिपासापरीताङ्गे क्षुत्पिपासापरीताङ्गाः
द्वितीयाक्षुत्पिपासापरीताङ्गाम् क्षुत्पिपासापरीताङ्गे क्षुत्पिपासापरीताङ्गाः
तृतीयाक्षुत्पिपासापरीताङ्गया क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गाभिः
चतुर्थीक्षुत्पिपासापरीताङ्गायै क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गाभ्यः
पञ्चमीक्षुत्पिपासापरीताङ्गायाः क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गाभ्यः
षष्ठीक्षुत्पिपासापरीताङ्गायाः क्षुत्पिपासापरीताङ्गयोः क्षुत्पिपासापरीताङ्गानाम्
सप्तमीक्षुत्पिपासापरीताङ्गायाम् क्षुत्पिपासापरीताङ्गयोः क्षुत्पिपासापरीताङ्गासु

अव्यय ॰क्षुत्पिपासापरीताङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria