Declension table of ?kṣupyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣupyamāṇaḥ kṣupyamāṇau kṣupyamāṇāḥ
Vocativekṣupyamāṇa kṣupyamāṇau kṣupyamāṇāḥ
Accusativekṣupyamāṇam kṣupyamāṇau kṣupyamāṇān
Instrumentalkṣupyamāṇena kṣupyamāṇābhyām kṣupyamāṇaiḥ kṣupyamāṇebhiḥ
Dativekṣupyamāṇāya kṣupyamāṇābhyām kṣupyamāṇebhyaḥ
Ablativekṣupyamāṇāt kṣupyamāṇābhyām kṣupyamāṇebhyaḥ
Genitivekṣupyamāṇasya kṣupyamāṇayoḥ kṣupyamāṇānām
Locativekṣupyamāṇe kṣupyamāṇayoḥ kṣupyamāṇeṣu

Compound kṣupyamāṇa -

Adverb -kṣupyamāṇam -kṣupyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria