Declension table of ?kṣuptavatī

Deva

FeminineSingularDualPlural
Nominativekṣuptavatī kṣuptavatyau kṣuptavatyaḥ
Vocativekṣuptavati kṣuptavatyau kṣuptavatyaḥ
Accusativekṣuptavatīm kṣuptavatyau kṣuptavatīḥ
Instrumentalkṣuptavatyā kṣuptavatībhyām kṣuptavatībhiḥ
Dativekṣuptavatyai kṣuptavatībhyām kṣuptavatībhyaḥ
Ablativekṣuptavatyāḥ kṣuptavatībhyām kṣuptavatībhyaḥ
Genitivekṣuptavatyāḥ kṣuptavatyoḥ kṣuptavatīnām
Locativekṣuptavatyām kṣuptavatyoḥ kṣuptavatīṣu

Compound kṣuptavati - kṣuptavatī -

Adverb -kṣuptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria