Declension table of ?kṣupat

Deva

MasculineSingularDualPlural
Nominativekṣupan kṣupantau kṣupantaḥ
Vocativekṣupan kṣupantau kṣupantaḥ
Accusativekṣupantam kṣupantau kṣupataḥ
Instrumentalkṣupatā kṣupadbhyām kṣupadbhiḥ
Dativekṣupate kṣupadbhyām kṣupadbhyaḥ
Ablativekṣupataḥ kṣupadbhyām kṣupadbhyaḥ
Genitivekṣupataḥ kṣupatoḥ kṣupatām
Locativekṣupati kṣupatoḥ kṣupatsu

Compound kṣupat -

Adverb -kṣupantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria