सुबन्तावली ?क्षुन्निवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुन्निवृत्तिः क्षुन्निवृत्ती क्षुन्निवृत्तयः
सम्बोधनम्क्षुन्निवृत्ते क्षुन्निवृत्ती क्षुन्निवृत्तयः
द्वितीयाक्षुन्निवृत्तिम् क्षुन्निवृत्ती क्षुन्निवृत्तीः
तृतीयाक्षुन्निवृत्त्या क्षुन्निवृत्तिभ्याम् क्षुन्निवृत्तिभिः
चतुर्थीक्षुन्निवृत्त्यै क्षुन्निवृत्तये क्षुन्निवृत्तिभ्याम् क्षुन्निवृत्तिभ्यः
पञ्चमीक्षुन्निवृत्त्याः क्षुन्निवृत्तेः क्षुन्निवृत्तिभ्याम् क्षुन्निवृत्तिभ्यः
षष्ठीक्षुन्निवृत्त्याः क्षुन्निवृत्तेः क्षुन्निवृत्त्योः क्षुन्निवृत्तीनाम्
सप्तमीक्षुन्निवृत्त्याम् क्षुन्निवृत्तौ क्षुन्निवृत्त्योः क्षुन्निवृत्तिषु

समास क्षुन्निवृत्ति

अव्यय ॰क्षुन्निवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria