Declension table of ?kṣumpiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣumpiṣyantī kṣumpiṣyantyau kṣumpiṣyantyaḥ
Vocativekṣumpiṣyanti kṣumpiṣyantyau kṣumpiṣyantyaḥ
Accusativekṣumpiṣyantīm kṣumpiṣyantyau kṣumpiṣyantīḥ
Instrumentalkṣumpiṣyantyā kṣumpiṣyantībhyām kṣumpiṣyantībhiḥ
Dativekṣumpiṣyantyai kṣumpiṣyantībhyām kṣumpiṣyantībhyaḥ
Ablativekṣumpiṣyantyāḥ kṣumpiṣyantībhyām kṣumpiṣyantībhyaḥ
Genitivekṣumpiṣyantyāḥ kṣumpiṣyantyoḥ kṣumpiṣyantīnām
Locativekṣumpiṣyantyām kṣumpiṣyantyoḥ kṣumpiṣyantīṣu

Compound kṣumpiṣyanti - kṣumpiṣyantī -

Adverb -kṣumpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria