Declension table of ?kṣumpamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣumpamāṇaḥ kṣumpamāṇau kṣumpamāṇāḥ
Vocativekṣumpamāṇa kṣumpamāṇau kṣumpamāṇāḥ
Accusativekṣumpamāṇam kṣumpamāṇau kṣumpamāṇān
Instrumentalkṣumpamāṇena kṣumpamāṇābhyām kṣumpamāṇaiḥ kṣumpamāṇebhiḥ
Dativekṣumpamāṇāya kṣumpamāṇābhyām kṣumpamāṇebhyaḥ
Ablativekṣumpamāṇāt kṣumpamāṇābhyām kṣumpamāṇebhyaḥ
Genitivekṣumpamāṇasya kṣumpamāṇayoḥ kṣumpamāṇānām
Locativekṣumpamāṇe kṣumpamāṇayoḥ kṣumpamāṇeṣu

Compound kṣumpamāṇa -

Adverb -kṣumpamāṇam -kṣumpamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria