सुबन्तावली ?क्षुद्रोलूक

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रोलूकः क्षुद्रोलूकौ क्षुद्रोलूकाः
सम्बोधनम्क्षुद्रोलूक क्षुद्रोलूकौ क्षुद्रोलूकाः
द्वितीयाक्षुद्रोलूकम् क्षुद्रोलूकौ क्षुद्रोलूकान्
तृतीयाक्षुद्रोलूकेन क्षुद्रोलूकाभ्याम् क्षुद्रोलूकैः क्षुद्रोलूकेभिः
चतुर्थीक्षुद्रोलूकाय क्षुद्रोलूकाभ्याम् क्षुद्रोलूकेभ्यः
पञ्चमीक्षुद्रोलूकात् क्षुद्रोलूकाभ्याम् क्षुद्रोलूकेभ्यः
षष्ठीक्षुद्रोलूकस्य क्षुद्रोलूकयोः क्षुद्रोलूकानाम्
सप्तमीक्षुद्रोलूके क्षुद्रोलूकयोः क्षुद्रोलूकेषु

समास क्षुद्रोलूक

अव्यय ॰क्षुद्रोलूकम् ॰क्षुद्रोलूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria