सुबन्तावली ?क्षुद्रेङ्गुदी

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रेङ्गुदी क्षुद्रेङ्गुद्यौ क्षुद्रेङ्गुद्यः
सम्बोधनम्क्षुद्रेङ्गुदि क्षुद्रेङ्गुद्यौ क्षुद्रेङ्गुद्यः
द्वितीयाक्षुद्रेङ्गुदीम् क्षुद्रेङ्गुद्यौ क्षुद्रेङ्गुदीः
तृतीयाक्षुद्रेङ्गुद्या क्षुद्रेङ्गुदीभ्याम् क्षुद्रेङ्गुदीभिः
चतुर्थीक्षुद्रेङ्गुद्यै क्षुद्रेङ्गुदीभ्याम् क्षुद्रेङ्गुदीभ्यः
पञ्चमीक्षुद्रेङ्गुद्याः क्षुद्रेङ्गुदीभ्याम् क्षुद्रेङ्गुदीभ्यः
षष्ठीक्षुद्रेङ्गुद्याः क्षुद्रेङ्गुद्योः क्षुद्रेङ्गुदीनाम्
सप्तमीक्षुद्रेङ्गुद्याम् क्षुद्रेङ्गुद्योः क्षुद्रेङ्गुदीषु

समास क्षुद्रेङ्गुदि क्षुद्रेङ्गुदी

अव्यय ॰क्षुद्रेङ्गुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria