सुबन्तावली ?क्षुद्रश्लेष्मान्तक

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रश्लेष्मान्तकः क्षुद्रश्लेष्मान्तकौ क्षुद्रश्लेष्मान्तकाः
सम्बोधनम्क्षुद्रश्लेष्मान्तक क्षुद्रश्लेष्मान्तकौ क्षुद्रश्लेष्मान्तकाः
द्वितीयाक्षुद्रश्लेष्मान्तकम् क्षुद्रश्लेष्मान्तकौ क्षुद्रश्लेष्मान्तकान्
तृतीयाक्षुद्रश्लेष्मान्तकेन क्षुद्रश्लेष्मान्तकाभ्याम् क्षुद्रश्लेष्मान्तकैः क्षुद्रश्लेष्मान्तकेभिः
चतुर्थीक्षुद्रश्लेष्मान्तकाय क्षुद्रश्लेष्मान्तकाभ्याम् क्षुद्रश्लेष्मान्तकेभ्यः
पञ्चमीक्षुद्रश्लेष्मान्तकात् क्षुद्रश्लेष्मान्तकाभ्याम् क्षुद्रश्लेष्मान्तकेभ्यः
षष्ठीक्षुद्रश्लेष्मान्तकस्य क्षुद्रश्लेष्मान्तकयोः क्षुद्रश्लेष्मान्तकानाम्
सप्तमीक्षुद्रश्लेष्मान्तके क्षुद्रश्लेष्मान्तकयोः क्षुद्रश्लेष्मान्तकेषु

समास क्षुद्रश्लेष्मान्तक

अव्यय ॰क्षुद्रश्लेष्मान्तकम् ॰क्षुद्रश्लेष्मान्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria