सुबन्तावली ?क्षुद्ररोगिक

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्ररोगिकः क्षुद्ररोगिकौ क्षुद्ररोगिकाः
सम्बोधनम्क्षुद्ररोगिक क्षुद्ररोगिकौ क्षुद्ररोगिकाः
द्वितीयाक्षुद्ररोगिकम् क्षुद्ररोगिकौ क्षुद्ररोगिकान्
तृतीयाक्षुद्ररोगिकेण क्षुद्ररोगिकाभ्याम् क्षुद्ररोगिकैः क्षुद्ररोगिकेभिः
चतुर्थीक्षुद्ररोगिकाय क्षुद्ररोगिकाभ्याम् क्षुद्ररोगिकेभ्यः
पञ्चमीक्षुद्ररोगिकात् क्षुद्ररोगिकाभ्याम् क्षुद्ररोगिकेभ्यः
षष्ठीक्षुद्ररोगिकस्य क्षुद्ररोगिकयोः क्षुद्ररोगिकाणाम्
सप्तमीक्षुद्ररोगिके क्षुद्ररोगिकयोः क्षुद्ररोगिकेषु

समास क्षुद्ररोगिक

अव्यय ॰क्षुद्ररोगिकम् ॰क्षुद्ररोगिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria