सुबन्तावली ?क्षुद्रदुःस्पर्शा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रदुःस्पर्शा क्षुद्रदुःस्पर्शे क्षुद्रदुःस्पर्शाः
सम्बोधनम्क्षुद्रदुःस्पर्शे क्षुद्रदुःस्पर्शे क्षुद्रदुःस्पर्शाः
द्वितीयाक्षुद्रदुःस्पर्शाम् क्षुद्रदुःस्पर्शे क्षुद्रदुःस्पर्शाः
तृतीयाक्षुद्रदुःस्पर्शया क्षुद्रदुःस्पर्शाभ्याम् क्षुद्रदुःस्पर्शाभिः
चतुर्थीक्षुद्रदुःस्पर्शायै क्षुद्रदुःस्पर्शाभ्याम् क्षुद्रदुःस्पर्शाभ्यः
पञ्चमीक्षुद्रदुःस्पर्शायाः क्षुद्रदुःस्पर्शाभ्याम् क्षुद्रदुःस्पर्शाभ्यः
षष्ठीक्षुद्रदुःस्पर्शायाः क्षुद्रदुःस्पर्शयोः क्षुद्रदुःस्पर्शानाम्
सप्तमीक्षुद्रदुःस्पर्शायाम् क्षुद्रदुःस्पर्शयोः क्षुद्रदुःस्पर्शासु

अव्यय ॰क्षुद्रदुःस्पर्शम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria