सुबन्तावली ?क्षुद्राम्र

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्राम्रः क्षुद्राम्रौ क्षुद्राम्राः
सम्बोधनम्क्षुद्राम्र क्षुद्राम्रौ क्षुद्राम्राः
द्वितीयाक्षुद्राम्रम् क्षुद्राम्रौ क्षुद्राम्रान्
तृतीयाक्षुद्राम्रेण क्षुद्राम्राभ्याम् क्षुद्राम्रैः क्षुद्राम्रेभिः
चतुर्थीक्षुद्राम्राय क्षुद्राम्राभ्याम् क्षुद्राम्रेभ्यः
पञ्चमीक्षुद्राम्रात् क्षुद्राम्राभ्याम् क्षुद्राम्रेभ्यः
षष्ठीक्षुद्राम्रस्य क्षुद्राम्रयोः क्षुद्राम्राणाम्
सप्तमीक्षुद्राम्रे क्षुद्राम्रयोः क्षुद्राम्रेषु

समास क्षुद्राम्र

अव्यय ॰क्षुद्राम्रम् ॰क्षुद्राम्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria