सुबन्तावली ?क्षुद्राक्ष

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्राक्षः क्षुद्राक्षौ क्षुद्राक्षाः
सम्बोधनम्क्षुद्राक्ष क्षुद्राक्षौ क्षुद्राक्षाः
द्वितीयाक्षुद्राक्षम् क्षुद्राक्षौ क्षुद्राक्षान्
तृतीयाक्षुद्राक्षेण क्षुद्राक्षाभ्याम् क्षुद्राक्षैः क्षुद्राक्षेभिः
चतुर्थीक्षुद्राक्षाय क्षुद्राक्षाभ्याम् क्षुद्राक्षेभ्यः
पञ्चमीक्षुद्राक्षात् क्षुद्राक्षाभ्याम् क्षुद्राक्षेभ्यः
षष्ठीक्षुद्राक्षस्य क्षुद्राक्षयोः क्षुद्राक्षाणाम्
सप्तमीक्षुद्राक्षे क्षुद्राक्षयोः क्षुद्राक्षेषु

समास क्षुद्राक्ष

अव्यय ॰क्षुद्राक्षम् ॰क्षुद्राक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria