सुबन्तावली ?क्षुधाशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुधाशान्तिः क्षुधाशान्ती क्षुधाशान्तयः
सम्बोधनम्क्षुधाशान्ते क्षुधाशान्ती क्षुधाशान्तयः
द्वितीयाक्षुधाशान्तिम् क्षुधाशान्ती क्षुधाशान्तीः
तृतीयाक्षुधाशान्त्या क्षुधाशान्तिभ्याम् क्षुधाशान्तिभिः
चतुर्थीक्षुधाशान्त्यै क्षुधाशान्तये क्षुधाशान्तिभ्याम् क्षुधाशान्तिभ्यः
पञ्चमीक्षुधाशान्त्याः क्षुधाशान्तेः क्षुधाशान्तिभ्याम् क्षुधाशान्तिभ्यः
षष्ठीक्षुधाशान्त्याः क्षुधाशान्तेः क्षुधाशान्त्योः क्षुधाशान्तीनाम्
सप्तमीक्षुधाशान्त्याम् क्षुधाशान्तौ क्षुधाशान्त्योः क्षुधाशान्तिषु

समास क्षुधाशान्ति

अव्यय ॰क्षुधाशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria