सुबन्तावली ?क्षुधाविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाक्षुधाविष्टः क्षुधाविष्टौ क्षुधाविष्टाः
सम्बोधनम्क्षुधाविष्ट क्षुधाविष्टौ क्षुधाविष्टाः
द्वितीयाक्षुधाविष्टम् क्षुधाविष्टौ क्षुधाविष्टान्
तृतीयाक्षुधाविष्टेन क्षुधाविष्टाभ्याम् क्षुधाविष्टैः क्षुधाविष्टेभिः
चतुर्थीक्षुधाविष्टाय क्षुधाविष्टाभ्याम् क्षुधाविष्टेभ्यः
पञ्चमीक्षुधाविष्टात् क्षुधाविष्टाभ्याम् क्षुधाविष्टेभ्यः
षष्ठीक्षुधाविष्टस्य क्षुधाविष्टयोः क्षुधाविष्टानाम्
सप्तमीक्षुधाविष्टे क्षुधाविष्टयोः क्षुधाविष्टेषु

समास क्षुधाविष्ट

अव्यय ॰क्षुधाविष्टम् ॰क्षुधाविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria