Declension table of ?kṣudhākulā

Deva

FeminineSingularDualPlural
Nominativekṣudhākulā kṣudhākule kṣudhākulāḥ
Vocativekṣudhākule kṣudhākule kṣudhākulāḥ
Accusativekṣudhākulām kṣudhākule kṣudhākulāḥ
Instrumentalkṣudhākulayā kṣudhākulābhyām kṣudhākulābhiḥ
Dativekṣudhākulāyai kṣudhākulābhyām kṣudhākulābhyaḥ
Ablativekṣudhākulāyāḥ kṣudhākulābhyām kṣudhākulābhyaḥ
Genitivekṣudhākulāyāḥ kṣudhākulayoḥ kṣudhākulānām
Locativekṣudhākulāyām kṣudhākulayoḥ kṣudhākulāsu

Adverb -kṣudhākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria