सुबन्तावली ?क्षुधाध्वंस

Roma

पुमान्एकद्विबहु
प्रथमाक्षुधाध्वंसः क्षुधाध्वंसौ क्षुधाध्वंसाः
सम्बोधनम्क्षुधाध्वंस क्षुधाध्वंसौ क्षुधाध्वंसाः
द्वितीयाक्षुधाध्वंसम् क्षुधाध्वंसौ क्षुधाध्वंसान्
तृतीयाक्षुधाध्वंसेन क्षुधाध्वंसाभ्याम् क्षुधाध्वंसैः क्षुधाध्वंसेभिः
चतुर्थीक्षुधाध्वंसाय क्षुधाध्वंसाभ्याम् क्षुधाध्वंसेभ्यः
पञ्चमीक्षुधाध्वंसात् क्षुधाध्वंसाभ्याम् क्षुधाध्वंसेभ्यः
षष्ठीक्षुधाध्वंसस्य क्षुधाध्वंसयोः क्षुधाध्वंसानाम्
सप्तमीक्षुधाध्वंसे क्षुधाध्वंसयोः क्षुधाध्वंसेषु

समास क्षुधाध्वंस

अव्यय ॰क्षुधाध्वंसम् ॰क्षुधाध्वंसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria