Declension table of ?kṣuṇṇavat

Deva

MasculineSingularDualPlural
Nominativekṣuṇṇavān kṣuṇṇavantau kṣuṇṇavantaḥ
Vocativekṣuṇṇavan kṣuṇṇavantau kṣuṇṇavantaḥ
Accusativekṣuṇṇavantam kṣuṇṇavantau kṣuṇṇavataḥ
Instrumentalkṣuṇṇavatā kṣuṇṇavadbhyām kṣuṇṇavadbhiḥ
Dativekṣuṇṇavate kṣuṇṇavadbhyām kṣuṇṇavadbhyaḥ
Ablativekṣuṇṇavataḥ kṣuṇṇavadbhyām kṣuṇṇavadbhyaḥ
Genitivekṣuṇṇavataḥ kṣuṇṇavatoḥ kṣuṇṇavatām
Locativekṣuṇṇavati kṣuṇṇavatoḥ kṣuṇṇavatsu

Compound kṣuṇṇavat -

Adverb -kṣuṇṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria