Declension table of ?kṣobhamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhamāṇā kṣobhamāṇe kṣobhamāṇāḥ
Vocativekṣobhamāṇe kṣobhamāṇe kṣobhamāṇāḥ
Accusativekṣobhamāṇām kṣobhamāṇe kṣobhamāṇāḥ
Instrumentalkṣobhamāṇayā kṣobhamāṇābhyām kṣobhamāṇābhiḥ
Dativekṣobhamāṇāyai kṣobhamāṇābhyām kṣobhamāṇābhyaḥ
Ablativekṣobhamāṇāyāḥ kṣobhamāṇābhyām kṣobhamāṇābhyaḥ
Genitivekṣobhamāṇāyāḥ kṣobhamāṇayoḥ kṣobhamāṇānām
Locativekṣobhamāṇāyām kṣobhamāṇayoḥ kṣobhamāṇāsu

Adverb -kṣobhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria