Declension table of ?kṣoṭayat

Deva

MasculineSingularDualPlural
Nominativekṣoṭayan kṣoṭayantau kṣoṭayantaḥ
Vocativekṣoṭayan kṣoṭayantau kṣoṭayantaḥ
Accusativekṣoṭayantam kṣoṭayantau kṣoṭayataḥ
Instrumentalkṣoṭayatā kṣoṭayadbhyām kṣoṭayadbhiḥ
Dativekṣoṭayate kṣoṭayadbhyām kṣoṭayadbhyaḥ
Ablativekṣoṭayataḥ kṣoṭayadbhyām kṣoṭayadbhyaḥ
Genitivekṣoṭayataḥ kṣoṭayatoḥ kṣoṭayatām
Locativekṣoṭayati kṣoṭayatoḥ kṣoṭayatsu

Compound kṣoṭayat -

Adverb -kṣoṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria