Declension table of ?kṣoṭayamāna

Deva

NeuterSingularDualPlural
Nominativekṣoṭayamānam kṣoṭayamāne kṣoṭayamānāni
Vocativekṣoṭayamāna kṣoṭayamāne kṣoṭayamānāni
Accusativekṣoṭayamānam kṣoṭayamāne kṣoṭayamānāni
Instrumentalkṣoṭayamānena kṣoṭayamānābhyām kṣoṭayamānaiḥ
Dativekṣoṭayamānāya kṣoṭayamānābhyām kṣoṭayamānebhyaḥ
Ablativekṣoṭayamānāt kṣoṭayamānābhyām kṣoṭayamānebhyaḥ
Genitivekṣoṭayamānasya kṣoṭayamānayoḥ kṣoṭayamānānām
Locativekṣoṭayamāne kṣoṭayamānayoḥ kṣoṭayamāneṣu

Compound kṣoṭayamāna -

Adverb -kṣoṭayamānam -kṣoṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria