Declension table of ?kṣmīliṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣmīliṣyantī kṣmīliṣyantyau kṣmīliṣyantyaḥ
Vocativekṣmīliṣyanti kṣmīliṣyantyau kṣmīliṣyantyaḥ
Accusativekṣmīliṣyantīm kṣmīliṣyantyau kṣmīliṣyantīḥ
Instrumentalkṣmīliṣyantyā kṣmīliṣyantībhyām kṣmīliṣyantībhiḥ
Dativekṣmīliṣyantyai kṣmīliṣyantībhyām kṣmīliṣyantībhyaḥ
Ablativekṣmīliṣyantyāḥ kṣmīliṣyantībhyām kṣmīliṣyantībhyaḥ
Genitivekṣmīliṣyantyāḥ kṣmīliṣyantyoḥ kṣmīliṣyantīnām
Locativekṣmīliṣyantyām kṣmīliṣyantyoḥ kṣmīliṣyantīṣu

Compound kṣmīliṣyanti - kṣmīliṣyantī -

Adverb -kṣmīliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria