Declension table of ?kṣmīlamāna

Deva

NeuterSingularDualPlural
Nominativekṣmīlamānam kṣmīlamāne kṣmīlamānāni
Vocativekṣmīlamāna kṣmīlamāne kṣmīlamānāni
Accusativekṣmīlamānam kṣmīlamāne kṣmīlamānāni
Instrumentalkṣmīlamānena kṣmīlamānābhyām kṣmīlamānaiḥ
Dativekṣmīlamānāya kṣmīlamānābhyām kṣmīlamānebhyaḥ
Ablativekṣmīlamānāt kṣmīlamānābhyām kṣmīlamānebhyaḥ
Genitivekṣmīlamānasya kṣmīlamānayoḥ kṣmīlamānānām
Locativekṣmīlamāne kṣmīlamānayoḥ kṣmīlamāneṣu

Compound kṣmīlamāna -

Adverb -kṣmīlamānam -kṣmīlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria