Declension table of ?kṣmāyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣmāyamāṇā kṣmāyamāṇe kṣmāyamāṇāḥ
Vocativekṣmāyamāṇe kṣmāyamāṇe kṣmāyamāṇāḥ
Accusativekṣmāyamāṇām kṣmāyamāṇe kṣmāyamāṇāḥ
Instrumentalkṣmāyamāṇayā kṣmāyamāṇābhyām kṣmāyamāṇābhiḥ
Dativekṣmāyamāṇāyai kṣmāyamāṇābhyām kṣmāyamāṇābhyaḥ
Ablativekṣmāyamāṇāyāḥ kṣmāyamāṇābhyām kṣmāyamāṇābhyaḥ
Genitivekṣmāyamāṇāyāḥ kṣmāyamāṇayoḥ kṣmāyamāṇānām
Locativekṣmāyamāṇāyām kṣmāyamāṇayoḥ kṣmāyamāṇāsu

Adverb -kṣmāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria