Declension table of ?kṣmāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣmāyamāṇaḥ kṣmāyamāṇau kṣmāyamāṇāḥ
Vocativekṣmāyamāṇa kṣmāyamāṇau kṣmāyamāṇāḥ
Accusativekṣmāyamāṇam kṣmāyamāṇau kṣmāyamāṇān
Instrumentalkṣmāyamāṇena kṣmāyamāṇābhyām kṣmāyamāṇaiḥ kṣmāyamāṇebhiḥ
Dativekṣmāyamāṇāya kṣmāyamāṇābhyām kṣmāyamāṇebhyaḥ
Ablativekṣmāyamāṇāt kṣmāyamāṇābhyām kṣmāyamāṇebhyaḥ
Genitivekṣmāyamāṇasya kṣmāyamāṇayoḥ kṣmāyamāṇānām
Locativekṣmāyamāṇe kṣmāyamāṇayoḥ kṣmāyamāṇeṣu

Compound kṣmāyamāṇa -

Adverb -kṣmāyamāṇam -kṣmāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria