Declension table of ?kṣīritavat

Deva

NeuterSingularDualPlural
Nominativekṣīritavat kṣīritavantī kṣīritavatī kṣīritavanti
Vocativekṣīritavat kṣīritavantī kṣīritavatī kṣīritavanti
Accusativekṣīritavat kṣīritavantī kṣīritavatī kṣīritavanti
Instrumentalkṣīritavatā kṣīritavadbhyām kṣīritavadbhiḥ
Dativekṣīritavate kṣīritavadbhyām kṣīritavadbhyaḥ
Ablativekṣīritavataḥ kṣīritavadbhyām kṣīritavadbhyaḥ
Genitivekṣīritavataḥ kṣīritavatoḥ kṣīritavatām
Locativekṣīritavati kṣīritavatoḥ kṣīritavatsu

Adverb -kṣīritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria