Declension table of ?kṣīrasyiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣīrasyiṣyan kṣīrasyiṣyantau kṣīrasyiṣyantaḥ
Vocativekṣīrasyiṣyan kṣīrasyiṣyantau kṣīrasyiṣyantaḥ
Accusativekṣīrasyiṣyantam kṣīrasyiṣyantau kṣīrasyiṣyataḥ
Instrumentalkṣīrasyiṣyatā kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhiḥ
Dativekṣīrasyiṣyate kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhyaḥ
Ablativekṣīrasyiṣyataḥ kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhyaḥ
Genitivekṣīrasyiṣyataḥ kṣīrasyiṣyatoḥ kṣīrasyiṣyatām
Locativekṣīrasyiṣyati kṣīrasyiṣyatoḥ kṣīrasyiṣyatsu

Compound kṣīrasyiṣyat -

Adverb -kṣīrasyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria