Declension table of ?kṣepāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣepāyiṣyantī kṣepāyiṣyantyau kṣepāyiṣyantyaḥ
Vocativekṣepāyiṣyanti kṣepāyiṣyantyau kṣepāyiṣyantyaḥ
Accusativekṣepāyiṣyantīm kṣepāyiṣyantyau kṣepāyiṣyantīḥ
Instrumentalkṣepāyiṣyantyā kṣepāyiṣyantībhyām kṣepāyiṣyantībhiḥ
Dativekṣepāyiṣyantyai kṣepāyiṣyantībhyām kṣepāyiṣyantībhyaḥ
Ablativekṣepāyiṣyantyāḥ kṣepāyiṣyantībhyām kṣepāyiṣyantībhyaḥ
Genitivekṣepāyiṣyantyāḥ kṣepāyiṣyantyoḥ kṣepāyiṣyantīnām
Locativekṣepāyiṣyantyām kṣepāyiṣyantyoḥ kṣepāyiṣyantīṣu

Compound kṣepāyiṣyanti - kṣepāyiṣyantī -

Adverb -kṣepāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria