Declension table of ?kṣayiṇī

Deva

FeminineSingularDualPlural
Nominativekṣayiṇī kṣayiṇyau kṣayiṇyaḥ
Vocativekṣayiṇi kṣayiṇyau kṣayiṇyaḥ
Accusativekṣayiṇīm kṣayiṇyau kṣayiṇīḥ
Instrumentalkṣayiṇyā kṣayiṇībhyām kṣayiṇībhiḥ
Dativekṣayiṇyai kṣayiṇībhyām kṣayiṇībhyaḥ
Ablativekṣayiṇyāḥ kṣayiṇībhyām kṣayiṇībhyaḥ
Genitivekṣayiṇyāḥ kṣayiṇyoḥ kṣayiṇīnām
Locativekṣayiṇyām kṣayiṇyoḥ kṣayiṇīṣu

Compound kṣayiṇi - kṣayiṇī -

Adverb -kṣayiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria