सुबन्तावली ?क्षौणीप्राचीर

Roma

पुमान्एकद्विबहु
प्रथमाक्षौणीप्राचीरः क्षौणीप्राचीरौ क्षौणीप्राचीराः
सम्बोधनम्क्षौणीप्राचीर क्षौणीप्राचीरौ क्षौणीप्राचीराः
द्वितीयाक्षौणीप्राचीरम् क्षौणीप्राचीरौ क्षौणीप्राचीरान्
तृतीयाक्षौणीप्राचीरेण क्षौणीप्राचीराभ्याम् क्षौणीप्राचीरैः क्षौणीप्राचीरेभिः
चतुर्थीक्षौणीप्राचीराय क्षौणीप्राचीराभ्याम् क्षौणीप्राचीरेभ्यः
पञ्चमीक्षौणीप्राचीरात् क्षौणीप्राचीराभ्याम् क्षौणीप्राचीरेभ्यः
षष्ठीक्षौणीप्राचीरस्य क्षौणीप्राचीरयोः क्षौणीप्राचीराणाम्
सप्तमीक्षौणीप्राचीरे क्षौणीप्राचीरयोः क्षौणीप्राचीरेषु

समास क्षौणीप्राचीर

अव्यय ॰क्षौणीप्राचीरम् ॰क्षौणीप्राचीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria