सुबन्तावली ?क्षत्रियहण

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षत्रियहणम् क्षत्रियहणे क्षत्रियहणानि
सम्बोधनम्क्षत्रियहण क्षत्रियहणे क्षत्रियहणानि
द्वितीयाक्षत्रियहणम् क्षत्रियहणे क्षत्रियहणानि
तृतीयाक्षत्रियहणेन क्षत्रियहणाभ्याम् क्षत्रियहणैः
चतुर्थीक्षत्रियहणाय क्षत्रियहणाभ्याम् क्षत्रियहणेभ्यः
पञ्चमीक्षत्रियहणात् क्षत्रियहणाभ्याम् क्षत्रियहणेभ्यः
षष्ठीक्षत्रियहणस्य क्षत्रियहणयोः क्षत्रियहणानाम्
सप्तमीक्षत्रियहणे क्षत्रियहणयोः क्षत्रियहणेषु

समास क्षत्रियहण

अव्यय ॰क्षत्रियहणम् ॰क्षत्रियहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria