सुबन्तावली ?क्षताभ्यङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाक्षताभ्यङ्गः क्षताभ्यङ्गौ क्षताभ्यङ्गाः
सम्बोधनम्क्षताभ्यङ्ग क्षताभ्यङ्गौ क्षताभ्यङ्गाः
द्वितीयाक्षताभ्यङ्गम् क्षताभ्यङ्गौ क्षताभ्यङ्गान्
तृतीयाक्षताभ्यङ्गेन क्षताभ्यङ्गाभ्याम् क्षताभ्यङ्गैः क्षताभ्यङ्गेभिः
चतुर्थीक्षताभ्यङ्गाय क्षताभ्यङ्गाभ्याम् क्षताभ्यङ्गेभ्यः
पञ्चमीक्षताभ्यङ्गात् क्षताभ्यङ्गाभ्याम् क्षताभ्यङ्गेभ्यः
षष्ठीक्षताभ्यङ्गस्य क्षताभ्यङ्गयोः क्षताभ्यङ्गानाम्
सप्तमीक्षताभ्यङ्गे क्षताभ्यङ्गयोः क्षताभ्यङ्गेषु

समास क्षताभ्यङ्ग

अव्यय ॰क्षताभ्यङ्गम् ॰क्षताभ्यङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria