Declension table of ?kṣamayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣamayamāṇaḥ kṣamayamāṇau kṣamayamāṇāḥ
Vocativekṣamayamāṇa kṣamayamāṇau kṣamayamāṇāḥ
Accusativekṣamayamāṇam kṣamayamāṇau kṣamayamāṇān
Instrumentalkṣamayamāṇena kṣamayamāṇābhyām kṣamayamāṇaiḥ kṣamayamāṇebhiḥ
Dativekṣamayamāṇāya kṣamayamāṇābhyām kṣamayamāṇebhyaḥ
Ablativekṣamayamāṇāt kṣamayamāṇābhyām kṣamayamāṇebhyaḥ
Genitivekṣamayamāṇasya kṣamayamāṇayoḥ kṣamayamāṇānām
Locativekṣamayamāṇe kṣamayamāṇayoḥ kṣamayamāṇeṣu

Compound kṣamayamāṇa -

Adverb -kṣamayamāṇam -kṣamayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria