Declension table of ?kṣaiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣaiṣyan kṣaiṣyantau kṣaiṣyantaḥ
Vocativekṣaiṣyan kṣaiṣyantau kṣaiṣyantaḥ
Accusativekṣaiṣyantam kṣaiṣyantau kṣaiṣyataḥ
Instrumentalkṣaiṣyatā kṣaiṣyadbhyām kṣaiṣyadbhiḥ
Dativekṣaiṣyate kṣaiṣyadbhyām kṣaiṣyadbhyaḥ
Ablativekṣaiṣyataḥ kṣaiṣyadbhyām kṣaiṣyadbhyaḥ
Genitivekṣaiṣyataḥ kṣaiṣyatoḥ kṣaiṣyatām
Locativekṣaiṣyati kṣaiṣyatoḥ kṣaiṣyatsu

Compound kṣaiṣyat -

Adverb -kṣaiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria