Declension table of ?kṣāpitavat

Deva

NeuterSingularDualPlural
Nominativekṣāpitavat kṣāpitavantī kṣāpitavatī kṣāpitavanti
Vocativekṣāpitavat kṣāpitavantī kṣāpitavatī kṣāpitavanti
Accusativekṣāpitavat kṣāpitavantī kṣāpitavatī kṣāpitavanti
Instrumentalkṣāpitavatā kṣāpitavadbhyām kṣāpitavadbhiḥ
Dativekṣāpitavate kṣāpitavadbhyām kṣāpitavadbhyaḥ
Ablativekṣāpitavataḥ kṣāpitavadbhyām kṣāpitavadbhyaḥ
Genitivekṣāpitavataḥ kṣāpitavatoḥ kṣāpitavatām
Locativekṣāpitavati kṣāpitavatoḥ kṣāpitavatsu

Adverb -kṣāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria