Declension table of ?kṣāpayantī

Deva

FeminineSingularDualPlural
Nominativekṣāpayantī kṣāpayantyau kṣāpayantyaḥ
Vocativekṣāpayanti kṣāpayantyau kṣāpayantyaḥ
Accusativekṣāpayantīm kṣāpayantyau kṣāpayantīḥ
Instrumentalkṣāpayantyā kṣāpayantībhyām kṣāpayantībhiḥ
Dativekṣāpayantyai kṣāpayantībhyām kṣāpayantībhyaḥ
Ablativekṣāpayantyāḥ kṣāpayantībhyām kṣāpayantībhyaḥ
Genitivekṣāpayantyāḥ kṣāpayantyoḥ kṣāpayantīnām
Locativekṣāpayantyām kṣāpayantyoḥ kṣāpayantīṣu

Compound kṣāpayanti - kṣāpayantī -

Adverb -kṣāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria