Declension table of ?kṣāpayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāpayamāṇā kṣāpayamāṇe kṣāpayamāṇāḥ
Vocativekṣāpayamāṇe kṣāpayamāṇe kṣāpayamāṇāḥ
Accusativekṣāpayamāṇām kṣāpayamāṇe kṣāpayamāṇāḥ
Instrumentalkṣāpayamāṇayā kṣāpayamāṇābhyām kṣāpayamāṇābhiḥ
Dativekṣāpayamāṇāyai kṣāpayamāṇābhyām kṣāpayamāṇābhyaḥ
Ablativekṣāpayamāṇāyāḥ kṣāpayamāṇābhyām kṣāpayamāṇābhyaḥ
Genitivekṣāpayamāṇāyāḥ kṣāpayamāṇayoḥ kṣāpayamāṇānām
Locativekṣāpayamāṇāyām kṣāpayamāṇayoḥ kṣāpayamāṇāsu

Adverb -kṣāpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria