Declension table of ?kṣāntavat

Deva

NeuterSingularDualPlural
Nominativekṣāntavat kṣāntavantī kṣāntavatī kṣāntavanti
Vocativekṣāntavat kṣāntavantī kṣāntavatī kṣāntavanti
Accusativekṣāntavat kṣāntavantī kṣāntavatī kṣāntavanti
Instrumentalkṣāntavatā kṣāntavadbhyām kṣāntavadbhiḥ
Dativekṣāntavate kṣāntavadbhyām kṣāntavadbhyaḥ
Ablativekṣāntavataḥ kṣāntavadbhyām kṣāntavadbhyaḥ
Genitivekṣāntavataḥ kṣāntavatoḥ kṣāntavatām
Locativekṣāntavati kṣāntavatoḥ kṣāntavatsu

Adverb -kṣāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria