Declension table of ?kṣāmyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāmyamāṇā kṣāmyamāṇe kṣāmyamāṇāḥ
Vocativekṣāmyamāṇe kṣāmyamāṇe kṣāmyamāṇāḥ
Accusativekṣāmyamāṇām kṣāmyamāṇe kṣāmyamāṇāḥ
Instrumentalkṣāmyamāṇayā kṣāmyamāṇābhyām kṣāmyamāṇābhiḥ
Dativekṣāmyamāṇāyai kṣāmyamāṇābhyām kṣāmyamāṇābhyaḥ
Ablativekṣāmyamāṇāyāḥ kṣāmyamāṇābhyām kṣāmyamāṇābhyaḥ
Genitivekṣāmyamāṇāyāḥ kṣāmyamāṇayoḥ kṣāmyamāṇānām
Locativekṣāmyamāṇāyām kṣāmyamāṇayoḥ kṣāmyamāṇāsu

Adverb -kṣāmyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria