Declension table of ?kṣāmitavat

Deva

MasculineSingularDualPlural
Nominativekṣāmitavān kṣāmitavantau kṣāmitavantaḥ
Vocativekṣāmitavan kṣāmitavantau kṣāmitavantaḥ
Accusativekṣāmitavantam kṣāmitavantau kṣāmitavataḥ
Instrumentalkṣāmitavatā kṣāmitavadbhyām kṣāmitavadbhiḥ
Dativekṣāmitavate kṣāmitavadbhyām kṣāmitavadbhyaḥ
Ablativekṣāmitavataḥ kṣāmitavadbhyām kṣāmitavadbhyaḥ
Genitivekṣāmitavataḥ kṣāmitavatoḥ kṣāmitavatām
Locativekṣāmitavati kṣāmitavatoḥ kṣāmitavatsu

Compound kṣāmitavat -

Adverb -kṣāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria