Declension table of ?kṣāmita

Deva

MasculineSingularDualPlural
Nominativekṣāmitaḥ kṣāmitau kṣāmitāḥ
Vocativekṣāmita kṣāmitau kṣāmitāḥ
Accusativekṣāmitam kṣāmitau kṣāmitān
Instrumentalkṣāmitena kṣāmitābhyām kṣāmitaiḥ kṣāmitebhiḥ
Dativekṣāmitāya kṣāmitābhyām kṣāmitebhyaḥ
Ablativekṣāmitāt kṣāmitābhyām kṣāmitebhyaḥ
Genitivekṣāmitasya kṣāmitayoḥ kṣāmitānām
Locativekṣāmite kṣāmitayoḥ kṣāmiteṣu

Compound kṣāmita -

Adverb -kṣāmitam -kṣāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria