Declension table of ?kṣāmayitavya

Deva

NeuterSingularDualPlural
Nominativekṣāmayitavyam kṣāmayitavye kṣāmayitavyāni
Vocativekṣāmayitavya kṣāmayitavye kṣāmayitavyāni
Accusativekṣāmayitavyam kṣāmayitavye kṣāmayitavyāni
Instrumentalkṣāmayitavyena kṣāmayitavyābhyām kṣāmayitavyaiḥ
Dativekṣāmayitavyāya kṣāmayitavyābhyām kṣāmayitavyebhyaḥ
Ablativekṣāmayitavyāt kṣāmayitavyābhyām kṣāmayitavyebhyaḥ
Genitivekṣāmayitavyasya kṣāmayitavyayoḥ kṣāmayitavyānām
Locativekṣāmayitavye kṣāmayitavyayoḥ kṣāmayitavyeṣu

Compound kṣāmayitavya -

Adverb -kṣāmayitavyam -kṣāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria